Original

अचक्षुरिति तत्रासीत्सुबलस्य विचारणा ।कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ।ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥ ११ ॥

Segmented

इति तत्र आसीत् सुबलस्य विचारणा कुलम् ख्यातिम् च वृत्तम् च बुद्ध्या तु प्रसमीक्ष्य सः ददौ ताम् धृतराष्ट्राय गान्धारीम् धर्म-चारिणीम्

Analysis

Word Lemma Parse
इति इति pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सुबलस्य सुबल pos=n,g=m,c=6,n=s
विचारणा विचारणा pos=n,g=f,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तु तु pos=i
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
सः तद् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s