Original

इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः ।ततो गान्धारराजस्य प्रेषयामास भारत ॥ १० ॥

Segmented

इति श्रुत्वा च तत्त्वेन भीष्मः कुरु-पितामहः ततो गान्धार-राजस्य प्रेषयामास भारत

Analysis

Word Lemma Parse
इति इति pos=i
श्रुत्वा श्रु pos=vi
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
ततो ततस् pos=i
गान्धार गान्धार pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s