Original

भीष्म उवाच ।गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् ।अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥ १ ॥

Segmented

भीष्म उवाच गुणैः समुदितम् सम्यग् इदम् नः प्रथितम् कुलम् अति अन्यान् पृथिवी-पालान् पृथिव्याम् अधिराज्य-भाज्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुणैः गुण pos=n,g=m,c=3,n=p
समुदितम् समुदित pos=a,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
कुलम् कुल pos=n,g=n,c=1,n=s
अति अति pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पृथिवी पृथिवी pos=n,comp=y
पालान् पाल pos=n,g=m,c=2,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अधिराज्य अधिराज्य pos=n,comp=y
भाज् भाज् pos=a,g=n,c=1,n=s