Original

नदीषु वनखण्डेषु वापीपल्वलसानुषु ।काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥ ९ ॥

Segmented

नदीषु वन-खण्डेषु वापी-पल्वल-सानुषु काननेषु च रम्येषु विजह्रुः मुदिता जनाः

Analysis

Word Lemma Parse
नदीषु नदी pos=n,g=f,c=7,n=p
वन वन pos=n,comp=y
खण्डेषु खण्ड pos=n,g=m,c=7,n=p
वापी वापी pos=n,comp=y
पल्वल पल्वल pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
काननेषु कानन pos=n,g=n,c=7,n=p
pos=i
रम्येषु रम्य pos=a,g=n,c=7,n=p
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p