Original

मानक्रोधविहीनाश्च जना लोभविवर्जिताः ।अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥ ७ ॥

Segmented

मान-क्रोध-विहीनाः च जना लोभ-विवर्जिताः अन्योन्यम् अभ्यवर्धन्त धर्म-उत्तरम् अवर्तत

Analysis

Word Lemma Parse
मान मान pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
pos=i
जना जन pos=n,g=m,c=1,n=p
लोभ लोभ pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभ्यवर्धन्त अभिवृध् pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan