Original

दानक्रियाधर्मशीला यज्ञव्रतपरायणाः ।अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥ ६ ॥

Segmented

दान-क्रिया-धर्म-शील यज्ञ-व्रत-परायण अन्योन्य-प्रीति-संयुक्ताः व्यवर्धन्त प्रजाः तदा

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
धर्म धर्म pos=n,comp=y
शील शील pos=n,g=f,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
व्रत व्रत pos=n,comp=y
परायण परायण pos=n,g=f,c=1,n=p
अन्योन्य अन्योन्य pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=f,c=1,n=p,f=part
व्यवर्धन्त विवृध् pos=v,p=3,n=p,l=lan
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तदा तदा pos=i