Original

नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः ।प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥ ५ ॥

Segmented

न अभवन् दस्यवः केचिन् न अधर्म-रुचयः जनाः प्रदेशेषु अपि राष्ट्राणाम् कृतम् युगम् अवर्तत

Analysis

Word Lemma Parse
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
दस्यवः दस्यु pos=n,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
pos=i
अधर्म अधर्म pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
प्रदेशेषु प्रदेश pos=n,g=m,c=7,n=p
अपि अपि pos=i
राष्ट्राणाम् राष्ट्र pos=n,g=m,c=6,n=p
कृतम् कृत pos=n,g=n,c=1,n=s
युगम् युग pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan