Original

वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः ।शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥ ४ ॥

Segmented

वणिग्भिः च अवकीर्यन्त नगरानि अथ शिल्पिभिः शूरासः च कृतविद्याः च सन्तः च सुखिनो ऽभवन्

Analysis

Word Lemma Parse
वणिग्भिः वणिज् pos=n,g=m,c=3,n=p
pos=i
अवकीर्यन्त अवकृ pos=v,p=3,n=p,l=lan
नगरानि नगर pos=n,g=n,c=1,n=p
अथ अथ pos=i
शिल्पिभिः शिल्पिन् pos=n,g=m,c=3,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
कृतविद्याः कृतविद्य pos=a,g=m,c=1,n=p
pos=i
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
pos=i
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan