Original

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ।गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ ३ ॥

Segmented

वाहनानि प्रहृष्टानि मुदिता मृग-पक्षिणः गन्धवन्ति च माल्यानि रसवन्ति फलानि च

Analysis

Word Lemma Parse
वाहनानि वाहन pos=n,g=n,c=1,n=p
प्रहृष्टानि प्रहृष् pos=va,g=n,c=1,n=p,f=part
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
गन्धवन्ति गन्धवत् pos=a,g=n,c=1,n=p
pos=i
माल्यानि माल्य pos=n,g=n,c=1,n=p
रसवन्ति रसवत् pos=a,g=n,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
pos=i