Original

धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत ।करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥ २३ ॥

Segmented

धृतराष्ट्रः तु अचक्षुष्ट्वात् राज्यम् न प्रत्यपद्यत करणत्वात् च विदुरः पाण्डुः आसीन् महीपतिः

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तु तु pos=i
अचक्षुष्ट्वात् अचक्षुष्ट्व pos=n,g=n,c=5,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
करणत्वात् करणत्व pos=n,g=n,c=5,n=s
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महीपतिः महीपति pos=n,g=m,c=1,n=s