Original

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् ।सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥ २२ ॥

Segmented

वीरसूनाम् काशि-सुते देशानाम् कुरुजाङ्गलम् सर्व-धर्म-विदाम् भीष्मः पुराणाम् गजसाह्वयम्

Analysis

Word Lemma Parse
वीरसूनाम् वीरसू pos=n,g=f,c=6,n=p
काशि काशि pos=n,comp=y
सुते सुता pos=n,g=f,c=1,n=d
देशानाम् देश pos=n,g=m,c=6,n=p
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पुराणाम् पुर pos=n,g=n,c=6,n=p
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=1,n=s