Original

त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः ।धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥ २० ॥

Segmented

त्रिषु लोकेषु न तु आसीत् कश्चिद् विदुर-संमितः धर्म-नित्यः ततस् राजन् धर्मे च परमम् गतः

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,comp=y
संमितः संमा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
परमम् परम pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part