Original

ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च ।यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥ २ ॥

Segmented

ऊर्ध्व-सस्या अभवत् भूमिः सस्यानि फलवन्ति च यथा ऋतु-वर्षी पर्जन्यो बहु-पुष्प-फलाः द्रुमाः

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
सस्या सस्य pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
भूमिः भूमि pos=n,g=f,c=1,n=s
सस्यानि सस्य pos=n,g=n,c=1,n=p
फलवन्ति फलवत् pos=a,g=n,c=1,n=p
pos=i
यथा यथा pos=i
ऋतु ऋतु pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p