Original

पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् ।अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥ १९ ॥

Segmented

पाण्डुः धनुषि विक्रान्तो नरेभ्यो ऽभ्यधिको ऽभवत् अति अन्यान् बलवान् आसीद् धृतराष्ट्रो महीपतिः

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
नरेभ्यो नर pos=n,g=m,c=5,n=p
ऽभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
अति अति pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s