Original

इतिहासपुराणेषु नानाशिक्षासु चाभिभो ।वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥ १८ ॥

Segmented

इतिहास-पुराणेषु नाना शिक्षासु च अभिभो वेद-वेदाङ्ग-तत्त्व-ज्ञाः सर्वत्र कृत-निश्रमाः

Analysis

Word Lemma Parse
इतिहास इतिहास pos=n,comp=y
पुराणेषु पुराण pos=n,g=n,c=7,n=p
नाना नाना pos=i
शिक्षासु शिक्षा pos=n,g=f,c=7,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सर्वत्र सर्वत्र pos=i
कृत कृ pos=va,comp=y,f=part
निश्रमाः निश्रम pos=n,g=m,c=1,n=p