Original

धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥ १७ ॥

Segmented

धनुर्वेदे अश्व-पृष्ठे च गदा-युद्धे असि-चर्मणि तथा एव गज-शिक्षायाम् नीति-शास्त्रे च पारगाः

Analysis

Word Lemma Parse
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
अश्व अश्व pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
असि असि pos=n,comp=y
चर्मणि चर्मन् pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
गज गज pos=n,comp=y
शिक्षायाम् शिक्षा pos=n,g=f,c=7,n=s
नीति नीति pos=n,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
pos=i
पारगाः पारग pos=a,g=m,c=1,n=p