Original

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ।श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥ १६ ॥

Segmented

संस्कारैः संस्कृताः ते तु व्रत-अध्ययन-संयुताः श्रम-व्यायाम-कुशलाः समपद्यन्त यौवनम्

Analysis

Word Lemma Parse
संस्कारैः संस्कार pos=n,g=m,c=3,n=p
संस्कृताः संस्कृ pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
व्रत व्रत pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
संयुताः संयुत pos=a,g=m,c=1,n=p
श्रम श्रम pos=n,comp=y
व्यायाम व्यायाम pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
यौवनम् यौवन pos=n,g=n,c=2,n=s