Original

गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥ १४ ॥

Segmented

गृहेषु कुरु-मुख्यानाम् पौराणाम् च नर-अधिपैः दीयताम् भुज्यताम् च इति वाचो ऽश्रूयन्त सर्वशः

Analysis

Word Lemma Parse
गृहेषु गृह pos=n,g=m,c=7,n=p
कुरु कुरु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
पौराणाम् पौर pos=n,g=m,c=6,n=p
pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
pos=i
इति इति pos=i
वाचो वाच् pos=n,g=f,c=1,n=p
ऽश्रूयन्त श्रु pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i