Original

बभूव रमणीयश्च चैत्ययूपशताङ्कितः ।स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ।भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥ १२ ॥

Segmented

बभूव रमणीयः च चैत्य-यूप-शत-अङ्कितः स देशः पर-राष्ट्राणि प्रतिगृह्य अभिवर्धितः भीष्मेण विहितम् राष्ट्रे धर्म-चक्रम् अवर्तत

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
रमणीयः रमणीय pos=a,g=m,c=1,n=s
pos=i
चैत्य चैत्य pos=n,comp=y
यूप यूप pos=n,comp=y
शत शत pos=n,comp=y
अङ्कितः अङ्कय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
प्रतिगृह्य प्रतिग्रह् pos=vi
अभिवर्धितः अभिवर्धय् pos=va,g=m,c=1,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan