Original

तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः ।कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ।भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥ ११ ॥

Segmented

तस्मिञ् जनपदे रम्ये बहवः कुरुभिः कृताः कूप-आराम-सभ-वाप्यः ब्राह्मण-आवसथाः तथा भीष्मेण शास्त्रतो राजन् सर्वतः परिरक्षिते

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
कूप कूप pos=n,comp=y
आराम आराम pos=n,comp=y
सभ सभा pos=n,comp=y
वाप्यः वापी pos=n,g=f,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
आवसथाः आवसथ pos=n,g=m,c=1,n=p
तथा तथा pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
शास्त्रतो शास्त्र pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वतः सर्वतस् pos=i
परिरक्षिते परिरक्ष् pos=va,g=n,c=7,n=s,f=part