Original

उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा ।विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ।नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥ १० ॥

Segmented

उत्तरैः कुरुभिः सार्धम् दक्षिणाः कुरवः तदा विस्पर्धमाना व्यचरन् तथा सिद्ध-ऋषि-चारणैः न अभवत् कृपणः कश्चिन् न अभवन् विधवाः स्त्रियः

Analysis

Word Lemma Parse
उत्तरैः उत्तर pos=a,g=m,c=3,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
दक्षिणाः दक्षिण pos=a,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
तदा तदा pos=i
विस्पर्धमाना विस्पृध् pos=va,g=m,c=1,n=p,f=part
व्यचरन् विचर् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
सिद्ध सिद्ध pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
चारणैः चारण pos=n,g=m,c=3,n=p
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
कृपणः कृपण pos=a,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
विधवाः विधवा pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p