Original

वैशंपायन उवाच ।तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥ १ ॥

Segmented

वैशंपायन उवाच तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् कुरवो ऽथ कुरुक्षेत्रम् त्रयम् एतद् अवर्धत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषु तद् pos=n,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
कुमारेषु कुमार pos=n,g=m,c=7,n=p
जातेषु जन् pos=va,g=m,c=7,n=p,f=part
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=1,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अवर्धत वृध् pos=v,p=3,n=s,l=lan