Original

निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् ।प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः ॥ ८ ॥

Segmented

निशम्य तद् वचो मातुः व्यासः परम-बुद्धिमान् प्रोवाच अतीन्द्रिय-ज्ञानः विधिना सम्प्रचोदितः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अतीन्द्रिय अतीन्द्रिय pos=a,comp=y
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
सम्प्रचोदितः सम्प्रचोदय् pos=va,g=m,c=1,n=s,f=part