Original

ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् ।अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥ ७ ॥

Segmented

ततो निष्क्रान्तम् आसाद्य माता पुत्रम् अथ अब्रवीत् अपि अस्याम् गुणवान् पुत्र राज-पुत्रः भविष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्क्रान्तम् निष्क्रम् pos=va,g=m,c=2,n=s,f=part
आसाद्य आसादय् pos=vi
माता मातृ pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अपि अपि pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt