Original

संबभूव तया रात्रौ मातुः प्रियचिकीर्षया ।भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥ ६ ॥

Segmented

संबभूव तया रात्रौ मातुः प्रिय-चिकीर्षया भयात् काशि-सुता तम् तु न अशक्नोत् अभिवीक्षितुम्

Analysis

Word Lemma Parse
संबभूव सम्भू pos=v,p=3,n=s,l=lit
तया तद् pos=n,g=f,c=3,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
भयात् भय pos=n,g=n,c=5,n=s
काशि काशि pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan
अभिवीक्षितुम् अभिवीक्ष् pos=vi