Original

तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने ।बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥ ५ ॥

Segmented

तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने बभ्रूणि च एव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
कपिला कपिल pos=a,g=f,c=2,n=p
जटा जटा pos=n,g=f,c=2,n=p
दीप्ते दीप् pos=va,g=n,c=2,n=d,f=part
pos=i
लोचने लोचन pos=n,g=n,c=2,n=d
बभ्रूणि बभ्रु pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i
श्मश्रूणि श्मश्रु pos=n,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
देवी देवी pos=n,g=f,c=1,n=s
न्यमीलयत् निमीलय् pos=v,p=3,n=s,l=lan