Original

श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे ।साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान् ॥ ३ ॥

Segmented

श्वश्र्वाः तत् वचनम् श्रुत्वा शयाना शयने शुभे सा अचिन्तयत् तदा भीष्मम् अन्यान् च कुरु-पुंगवान्

Analysis

Word Lemma Parse
श्वश्र्वाः श्वश्रू pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शयाना शी pos=va,g=f,c=1,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
कुरु कुरु pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p