Original

स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥ २९ ॥

Segmented

स धर्मस्य अनृणः भूत्वा पुनः मात्रा समेत्य च तस्यै गर्भम् समावेद्य तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अनृणः अनृण pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
पुनः पुनर् pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
समेत्य समे pos=vi
pos=i
तस्यै तद् pos=n,g=f,c=4,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
समावेद्य समावेदय् pos=vi
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan