Original

धर्मो विदुररूपेण शापात्तस्य महात्मनः ।माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥ २८ ॥

Segmented

धर्मो विदुर-रूपेण शापात् तस्य महात्मनः माण्डव्यस्य अर्थ-तत्त्व-ज्ञः काम-क्रोध-विवर्जितः

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
शापात् शाप pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
माण्डव्यस्य माण्डव्य pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part