Original

स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः ।धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥ २७ ॥

Segmented

स जज्ञे विदुरो नाम कृष्णद्वैपायन-आत्मजः धृतराष्ट्रस्य च भ्राता पाण्डोः च अमित-बुद्धिमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
विदुरो विदुर pos=n,g=m,c=1,n=s
नाम नाम pos=i
कृष्णद्वैपायन कृष्णद्वैपायन pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
pos=i
अमित अमित pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s