Original

उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि ।अयं च ते शुभे गर्भः श्रीमानुदरमागतः ।धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥ २६ ॥

Segmented

उत्तिष्ठन्न् अब्रवीद् एनाम् अभुजिष्या भविष्यसि अयम् च ते शुभे गर्भः श्रीमान् उदरम् आगतः धर्म-आत्मा भविता लोके सर्व-बुद्धिमताम् वरः

Analysis

Word Lemma Parse
उत्तिष्ठन्न् उत्था pos=va,g=m,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
एनाम् एनद् pos=n,g=f,c=2,n=s
अभुजिष्या अभुजिष्य pos=n,g=f,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
उदरम् उदर pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s