Original

कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः ।तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥ २५ ॥

Segmented

काम-उपभोगेन तु स तस्याम् तुष्टिम् अगाद् ऋषिः तया सह उषितः रात्रिम् महा-ऋषिः प्रीयमाणया

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
उपभोगेन उपभोग pos=n,g=m,c=3,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
अगाद् गा pos=v,p=3,n=s,l=lun
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
उषितः वस् pos=va,g=m,c=1,n=s,f=part
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रीयमाणया प्री pos=va,g=f,c=3,n=s,f=part