Original

ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् ।प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥ २३ ॥

Segmented

ततः स्वैः भूषणैः दासीम् भूषयित्वा अप्सरः-उपमाम् प्रेषयामास कृष्णाय ततः काशि-पत्युः सुता

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वैः स्व pos=a,g=n,c=3,n=p
भूषणैः भूषण pos=n,g=n,c=3,n=p
दासीम् दासी pos=n,g=f,c=2,n=s
भूषयित्वा भूषय् pos=vi
अप्सरः अप्सरस् pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
ततः ततस् pos=i
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s