Original

ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् ।सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ।नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥ २२ ॥

Segmented

ऋतु-काले ततो ज्येष्ठाम् वधूम् तस्मै न्ययोजयत् सा तु रूपम् च गन्धम् च महा-ऋषेः प्रविचिन्त्य तम् न अकरोत् वचनम् देव्या भयात् सुर-सुता-उपमा

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ततो ततस् pos=i
ज्येष्ठाम् ज्येष्ठ pos=a,g=f,c=2,n=s
वधूम् वधू pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
न्ययोजयत् नियोजय् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
गन्धम् गन्ध pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
प्रविचिन्त्य प्रविचिन्तय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
देव्या देवी pos=n,g=f,c=6,n=s
भयात् भय pos=n,g=n,c=5,n=s
सुर सुर pos=n,comp=y
सुता सुता pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s