Original

ततः कुमारं सा देवी प्राप्तकालमजीजनत् ।पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया ।तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥ २१ ॥

Segmented

ततः कुमारम् सा देवी प्राप्त-कालम् अजीजनत् पाण्डुम् लक्षण-सम्पन्नम् दीप्यमानम् इव श्रिया तस्य पुत्रा महा-इष्वासाः जज्ञिरे पञ्च पाण्डवाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
लक्षण लक्षण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p