Original

तं माता पुनरेवान्यमेकं पुत्रमयाचत ।तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥ २० ॥

Segmented

तम् माता पुनः एव अन्यम् एकम् पुत्रम् अयाचत तथा इति च महा-ऋषिः ताम् मातरम् प्रत्यभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
इति इति pos=i
pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan