Original

कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति ।अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥ २ ॥

Segmented

कौसल्ये देवरः ते ऽस्ति सो ऽद्य त्वा अनुप्रवेक्ष्यति अप्रमत्ता प्रतीक्ष एनम् निशीथे आगमिष्यति

Analysis

Word Lemma Parse
कौसल्ये कौसल्या pos=n,g=f,c=8,n=s
देवरः देवर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनुप्रवेक्ष्यति अनुप्रविश् pos=v,p=3,n=s,l=lrt
अप्रमत्ता अप्रमत्त pos=a,g=f,c=1,n=s
प्रतीक्ष प्रतीक्ष् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
आगमिष्यति आगम् pos=va,g=m,c=7,n=s,f=part