Original

ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत ।शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥ १९ ॥

Segmented

ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत शशंस स पुनः मात्रे तस्य बालस्य पाण्डु-ताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्क्रान्तम् निष्क्रम् pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
सत्या सत्या pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
शशंस शंस् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मात्रे मातृ pos=n,g=f,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
पाण्डु पाण्डु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s