Original

यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि ।तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥ १७ ॥

Segmented

यस्मात् पाण्डु-त्वम् आपन्ना विरूपम् प्रेक्ष्य माम् अपि तस्माद् एष सुतः ते पाण्डुः एव भविष्यति

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
पाण्डु पाण्डु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्ना आपद् pos=va,g=f,c=1,n=s,f=part
विरूपम् विरूप pos=a,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
तस्माद् तस्मात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt