Original

तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव ।व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥ १६ ॥

Segmented

ताम् भीताम् पाण्डु-संकाशाम् विषण्णाम् प्रेक्ष्य पार्थिव व्यासः सत्यवती-पुत्रः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
भीताम् भी pos=va,g=f,c=2,n=s,f=part
पाण्डु पाण्डु pos=a,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
विषण्णाम् विषद् pos=va,g=f,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan