Original

ततस्तेनैव विधिना महर्षिस्तामपद्यत ।अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ।विषण्णा पाण्डुसंकाशा समपद्यत भारत ॥ १५ ॥

Segmented

ततस् तेन एव विधिना महा-ऋषिः ताम् अपद्यत अम्बालिकाम् अथ अभ्यागात् ऋषिम् दृष्ट्वा च सा अपि तम् विषण्णा पाण्डु-संकाशा समपद्यत भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
विधिना विधि pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपद्यत पद् pos=v,p=3,n=s,l=lan
अम्बालिकाम् अम्बालिका pos=n,g=f,c=2,n=s
अथ अथ pos=i
अभ्यागात् अभ्यागा pos=v,p=3,n=s,l=lun
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विषण्णा विषद् pos=va,g=f,c=1,n=s,f=part
पाण्डु पाण्डु pos=a,comp=y
संकाशा संकाश pos=n,g=f,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s