Original

पुनरेव तु सा देवी परिभाष्य स्नुषां ततः ।ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥ १४ ॥

Segmented

पुनः एव तु सा देवी परिभाष्य स्नुषाम् ततः ऋषिम् आवाहयत् सत्या यथापूर्वम् अनिन्दिता

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
एव एव pos=i
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
परिभाष्य परिभाष् pos=vi
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
ततः ततस् pos=i
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आवाहयत् आवाहय् pos=v,p=3,n=s,l=lan
सत्या सत्या pos=n,g=f,c=1,n=p
यथापूर्वम् यथापूर्व pos=a,g=n,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s