Original

स तथेति प्रतिज्ञाय निश्चक्राम महातपाः ।सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥ १३ ॥

Segmented

स तथा इति प्रतिज्ञाय निश्चक्राम महा-तपाः सा अपि कालेन कौसल्या सुषुवे ऽन्धम् तम् आत्मजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
कालेन काल pos=n,g=m,c=3,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
ऽन्धम् अन्ध pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s