Original

ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् ।द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥ १२ ॥

Segmented

ज्ञाति-वंशस्य गोप्तारम् पितॄणाम् वंश-वर्धनम् द्वितीयम् कुरु-वंशस्य राजानम् दातुम् अर्हसि

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
वंश वंश pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat