Original

तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् ।नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥ ११ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा माता पुत्रम् अथ अब्रवीत् न अन्धः कुरूणाम् नृपतिः अनुरूपः तपोधनैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
माता मातृ pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अन्धः अन्ध pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
नृपतिः नृपति pos=n,g=m,c=1,n=s
अनुरूपः अनुरूप pos=a,g=m,c=1,n=s
तपोधनैः तपोधन pos=a,g=m,c=8,n=s