Original

तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः ।किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥ १० ॥

Segmented

तस्य च अपि शतम् पुत्रा भविष्यन्ति महा-बलाः किम् तु मातुः स वैगुण्याद् अन्ध एव भविष्यति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
शतम् शत pos=n,g=n,c=1,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
वैगुण्याद् वैगुण्य pos=n,g=n,c=5,n=s
अन्ध अन्ध pos=a,g=m,c=1,n=s
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt