Original

वैशंपायन उवाच ।ततः सत्यवती काले वधूं स्नातामृतौ तदा ।संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः सत्यवती काले वधूम् स्नाताम् ऋतौ तदा संवेशयन्ती शयने शनकैः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
वधूम् वधू pos=n,g=f,c=2,n=s
स्नाताम् स्ना pos=va,g=f,c=2,n=s,f=part
ऋतौ ऋतु pos=n,g=m,c=7,n=s
तदा तदा pos=i
संवेशयन्ती संवेशय् pos=va,g=f,c=1,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
शनकैः शनकैस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan