Original

रुरुरुवाच ।किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम ।कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥ ८ ॥

Segmented

रुरुः उवाच किम् अर्थम् शप्तवान् क्रुद्धो द्विजः त्वा भुजग-उत्तम कियन्तम् च एव कालम् ते वपुः एतद् भविष्यति

Analysis

Word Lemma Parse
रुरुः रुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
शप्तवान् शप् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
भुजग भुजग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
कियन्तम् कियत् pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
कालम् काल pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt