Original

डुण्डुभ उवाच ।अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥ ७ ॥

Segmented

डुण्डुभ उवाच अहम् पुरा रुरो नाम्ना ऋषिः आसम् सहस्रपात् सो ऽहम् शापेन विप्रस्य भुजग-त्वम् उपागतः

Analysis

Word Lemma Parse
डुण्डुभ डुण्डुभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
रुरो रुरु pos=n,g=m,c=8,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
सहस्रपात् सहस्रपाद् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
शापेन शाप pos=n,g=m,c=3,n=s
विप्रस्य विप्र pos=n,g=m,c=6,n=s
भुजग भुजग pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part