Original

उवाच चैनं भगवान्रुरुः संशमयन्निव ।कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥ ६ ॥

Segmented

उवाच च एनम् भगवान् रुरुः संशमयन्न् इव कामया भुजग ब्रूहि को असि इमाम् विक्रियाम् गतः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
संशमयन्न् संशमय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कामया कामया pos=i
भुजग भुजग pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
को pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इमाम् इदम् pos=n,g=f,c=2,n=s
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part